A 588-4 Aṣṭādhyāyī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/4
Title: Aṣṭādhyāyī
Dimensions: 27.8 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:


Reel No. A 588-4 Inventory No.: 4297

Title Aṣṭādhyāyī

Author Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.8 x 10.6 cm

Folios 12

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.dhyā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6966

Manuscript Features

Folios available up to 12v

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

rāmāya namaḥ || ||

yenākṣarasamāmnāyam adhigamya maheśvarāt ||

kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ || 1 ||

yenā(!) dhautā giraḥ puṃsāṃ vimalaiḥ śabdavāribhiḥ |

tamaścājñānajaṃ bhinnaṃ tasmai pāṇinaye namaḥ || 2 ||

śabdānuśāsanaṃ || ||

a i uṇ || ṛ lṛk || e oṅ || ai auc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay ||śaṣasar || hal || bṛddhirādaic || adeṅguṇaḥ || iko guṇabṛddhī | (fol. 1v1–4)

«End: »

karmaṇi divāpūḥ sarva satsubahulam anyeṣv api nanvoḥ śamiti bhaṃjabhāsadhaḥ karmaṇyaṣtau tṛtīyasya dvitīyaḥ uṇādayo bahulaṃ bhūte pi dṛśyaṃte || bhaviṣyati gamyādayaḥ yāvat purānipātayor laṭ vibhāṣā kadākarhyoḥ kiṃ vṛtte lipsāyāṃ bhāvavacanāñ ca (kiṃ da arā ) karmaṇi ca lṛṭ śeṣe lṛṭaḥ sadvā anadyatane luṭ padarujaviśaspṛśo ghañ sṛ sthire bhāve a(fol. 12v5–8)

«Colophon: »x

Microfilm Details

Reel No. A 588/4

Date of Filming 29-05-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-01-2010

Bibliography