A 588-4 Aṣṭādhyāyī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 588/4
Title: Aṣṭādhyāyī
Dimensions: 27.8 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:
Reel No. A 588-4 Inventory No.: 4297
Title Aṣṭādhyāyī
Author Pāṇini
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.8 x 10.6 cm
Folios 12
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.dhyā. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/6966
Manuscript Features
Folios available up to 12v
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
rāmāya namaḥ || ||
yenākṣarasamāmnāyam adhigamya maheśvarāt ||
kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ || 1 ||
yenā(!) dhautā giraḥ puṃsāṃ vimalaiḥ śabdavāribhiḥ |
tamaścājñānajaṃ bhinnaṃ tasmai pāṇinaye namaḥ || 2 ||
śabdānuśāsanaṃ || ||
a i uṇ || ṛ lṛk || e oṅ || ai auc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay ||śaṣasar || hal || bṛddhirādaic || adeṅguṇaḥ || iko guṇabṛddhī | (fol. 1v1–4)
«End: »
karmaṇi divāpūḥ sarva satsubahulam anyeṣv api nanvoḥ śamiti bhaṃjabhāsadhaḥ karmaṇyaṣtau tṛtīyasya dvitīyaḥ uṇādayo bahulaṃ bhūte pi dṛśyaṃte || bhaviṣyati gamyādayaḥ yāvat purānipātayor laṭ vibhāṣā kadākarhyoḥ kiṃ vṛtte lipsāyāṃ bhāvavacanāñ ca (kiṃ da arā ) karmaṇi ca lṛṭ śeṣe lṛṭaḥ sadvā anadyatane luṭ padarujaviśaspṛśo ghañ sṛ sthire bhāve a(fol. 12v5–8)
«Colophon: »x
Microfilm Details
Reel No. A 588/4
Date of Filming 29-05-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-01-2010
Bibliography